Śrīkoṣa
Chapter 14

Verse 14.21

पवित्रकुण्डिकादर्शमृगहंसादयः शुभाः।
एकद्विबहुविच्छेदे पुत्रेशगृहिणीक्षयः॥ 14.21 ॥