Śrīkoṣa
Chapter 14

Verse 14.41

शोभनं स्याच्छुभे स्वप्ने कर्तव्या शान्तिरन्यथा।
शोभनां तु शिलां ज्ञात्वा वर्णं लिङ्गं शिरस्तथा॥ 14.41 ॥