Śrīkoṣa
Chapter 14

Verse 14.50

अगर्भव्रणरन्ध्रादिर्दृढमूलः शुभो मतः।
दक्षिणप्रवणः शुष्को दग्धः पक्षिग्रहाश्रयः॥ 14.50 ॥