Śrīkoṣa
Chapter 14

Verse 14.56

लोकास्त्वां पूजयिष्यन्ति ततो यास्यसि निर्वृतिम्।
गन्धपुष्पैश्च संपूज्य बलिं दत्त्वा च पूर्ववत्॥ 14.56 ॥