Śrīkoṣa
Chapter 14

Verse 14.64

संस्कृतं प्रतिमाशूलमधिवास्याग्रमण्डपे।
रत्नन्यासं पुरा कृत्वा मुहूर्ते स्तापयेद् गुरुः॥ 14.64 ॥