Śrīkoṣa
Chapter 14

Verse 14.66

कुशलैः कारयेद् यत्नात् सम्पूर्णां सर्वतोघनाम्।
पुष्टिदाऽर्चा तु सौवर्मी राजती किर्त्तिदा स्मृता॥ 14.66 ॥