Śrīkoṣa
Chapter 2

Verse 2.53

यदा पश्येत् परं तत्वं तदा मुक्तः स नान्यथा।
स एव देशिको ज्ञेयः संसारर्णवतारकः॥ 2.53 ॥