Śrīkoṣa
Chapter 14

Verse 14.69

प्रासाद एव तु स्थाप्या या शिलादारुमृन्मयी।
प्रतिमाऽन्या गृहे पूज्या प्रासादे च यथाविधि॥ 14.69 ॥