Śrīkoṣa
Chapter 14

Verse 14.75

मणिजे चाधमं ज्ञेयमिच्छयाऽन्यत्र कल्पयेत्।
उत्तमा दशतालार्चा नवताला तु मध्यमा॥ 14.75 ॥