Śrīkoṣa
Chapter 14

Verse 14.87

चिबुको कर्णमूलात् तु नासिका द्विगुणायता।
स्तनान्तरं मुखं विद्याद् द्विगुणं चैव कक्षयोः॥ 14.87 ॥