Śrīkoṣa
Chapter 14

Verse 14.102

सन्निवेशाश्च योक्तव्या यथाशेभं विजानता।
विशालधवलाताम्रे पक्ष्मले चैव लोचने॥ 14.102 ॥