Śrīkoṣa
Chapter 14

Verse 14.103

साधारणीव दृष्टिः स्यात् पश्यतां नाधऊर्ध्वगा।
पटे वा लेखयित्वैवं तं पटं साधकः स्वयम्॥ 14.103 ॥