Śrīkoṣa
Chapter 14

Verse 14.104

एकान्ते तु प्रतिष्ठाप्य पूजयेन्नित्यमादरात्।
बिम्बोच्चार्धं तु पीठोच्चमायामो बिम्बमानतः॥ 14.104 ॥