Śrīkoṣa
Chapter 14

Verse 14.105

केशान्तमुखमानो वा प्दमतुल्यो जलाश्रयः।
नाधिकं पीठमिष्टं तु जङ्गमस्य षडङ्गुलात्॥ 14.105 ॥