Śrīkoṣa
Chapter 15

Verse 15.3

स्थितासीनशयानानां यानगस्य चलस्य च।
या क्रिया पञ्चधा प्रोक्ता सा प्रतिष्ठेति कीर्तिता॥ 15.3 ॥