Śrīkoṣa
Chapter 15

Verse 15.7

स्थाने तु व्यापको विष्णुर्व्याप्यव्यापक आसने।
व्याप्यस्तु शयने ज्ञेयः सवनत्रयदेवताः॥ 15.7 ॥