Śrīkoṣa
Chapter 1

Verse 1.11

इहागतोऽस्मि भद्रं ते विष्णुलोकाद् विहायसा।
को न मन्त्रस्त्वया लब्धः पुरेह जपतो गुरोः॥ 1.11 ॥