Śrīkoṣa
Chapter 15

Verse 15.13

तथा धनुर्गदाचक्रशङ्खासिशरलाङ्गलैः।
खेटकेन च पद्मेन वृतः साधारणैर्भते॥ 15.13 ॥