Śrīkoṣa
Chapter 15

Verse 15.18

गुणप्रधानतो भेदात् संहतास्वेव शक्तिषु।
विभागः पञ्चधा ज्ञेयो नैकशः पृथगास्थितेः॥ 15.18 ॥