Śrīkoṣa
Chapter 15

Verse 15.24

यत्र वा तत्र वा काले प्रतिष्ठा मुक्तये कृता।
उत्तरे त्वयने कार्या शुक्लपक्षे च मुक्तये॥ 15.24 ॥