Śrīkoṣa
Chapter 15

Verse 15.27

सोमो बृहस्पतिश्चैव भार्गवोऽथ बुधस्तथा।
एते सौम्यग्रहा योज्या वारोदयनिरीक्षणैः॥ 15.27 ॥