Śrīkoṣa
Chapter 15

Verse 15.30

विष्णुब्रह्मशिवाधीशा निर्दोषाः सर्वकर्मसु।
प्रत्येकं द्वादश ग्राह्याः पालिकाः षोडशैव वा॥ 15.30 ॥