Śrīkoṣa
Search scriptures...
⌘
K
Toggle theme
Toggle menu
Chapter 15
Verse 15.30
Previous
Next
Original
विष्णुब्रह्मशिवाधीशा निर्दोषाः सर्वकर्मसु।
प्रत्येकं द्वादश ग्राह्याः पालिकाः षोडशैव वा॥ 15.30 ॥
Previous Verse
Next Verse