Śrīkoṣa
Chapter 15

Verse 15.32

घटिकामानमङ्गुल्यः षोडश द्वादशैव वा।
पञ्च वक्त्राणि दिक्षूर्ध्वं मितानि चतुरङ्गुलैः॥ 15.32 ॥