Śrīkoṣa
Search scriptures...
⌘
K
Toggle theme
Toggle menu
Chapter 15
Verse 15.50
Previous
Next
Original
शुद्धवासाः शुचिर्भूत्वा नियतात्मा हविष्यभुक्।
प्रतिरात्रं बलिं दद्यात् ततः स्नानं समाचरेत्॥ 15.50 ॥
Previous Verse
Next Verse