Śrīkoṣa
Search scriptures...
⌘
K
Toggle theme
Toggle menu
Chapter 15
Verse 15.57
Previous
Next
Original
नास्तिकोन्मत्तपाषण्डिपतितादीक्षिताशुचीन्।
ततो निर्वास्य यत्नेन यागद्रव्याणि संहरेत्॥ 15.58 ॥
Previous Verse
Next Verse