Śrīkoṣa
Chapter 15

Verse 15.62

आज्यस्थालीं प्रणीतां च समिद्दर्भकुशांस्तथा।
सौवर्मराजते चान्ये पात्रे द्वे प्रसृतोद्वहे॥ 15.63 ॥