Śrīkoṣa
Chapter 15

Verse 15.63

अर्घ्याद्यर्थानि चान्यानि लौहान्यब्जनिभानि च।
आयुधानि तथान्यानि जातिहेममयानि च॥ 15.64 ॥