Śrīkoṣa
Chapter 15

Verse 15.81

तोयेन साम्लकल्केन ताम्रं हैमं तु वारिणा।
राजतं गृहधूमेन पलालाङ्गारकेण वा॥ 15.82 ॥