Śrīkoṣa
Chapter 15

Verse 15.82

लोजतं भस्मना शुध्येच्छङ्खादि लवणेन च।
मृदाऽद्भिः फलपात्राणि दारवाणि तु तक्षणात्॥ 15.83 ॥