Śrīkoṣa
Chapter 15

Verse 15.86

लौही पात्रवदर्चाऽपि शोध्या चूर्णैस्तु शैलजा।
शोधनं दारवस्यैवं चित्रस्य मलहानतः॥ 15.87 ॥