Śrīkoṣa
Chapter 15

Verse 15.87

मार्जनं मणिजानां तु धातुजानां तु शैलवत्।
एवं संशोध्य संहृत्य सृष्ट्वाऽङ्गैः सकलीकृतम्॥ 15.88 ॥