Śrīkoṣa
Chapter 15

Verse 15.88

शुध्यत्यस्थावरं बेरं स्थावरं स्नपनादिभिः।
मार्जनादेव शुध्यन्ति क्षालनाद् वा कुशादयः॥ 15.89 ॥