Śrīkoṣa
Chapter 15

Verse 15.91

आवृत्तिगणनं मुद्रा ध्यानं च परिकीर्तितम्।
सत्यप्रियहितैर्वाचो ज्ञानं तुष्टिश्च चेतसः॥ 15.92 ॥