Śrīkoṣa
Chapter 3

Verse 3.13

तिथिभिश्चैव विज्ञेयः स पञ्चदशधा स्थितः।
स्वरैः षोडशधा भिन्नो दिक्कोणावान्तरैस्तथा॥ 3.13 ॥