Śrīkoṣa
Chapter 15

Verse 15.97

स्वयं पत्न्यथवा पुत्रः शिष्यो वा पुष्पमाहरेत्।
शुद्धपाणिः सुपात्रस्थं पिधायानातपे न्यसेत्॥ 15.98 ॥