Śrīkoṣa
Chapter 15

Verse 15.98

रात्रिपुष्पैर्यजेद् रात्रौ दिवापुष्पैर्दिवा तथा।
आपत्काले यथायोगं प्राप्तकालं तु शस्यते॥ 15.99 ॥