Śrīkoṣa
Chapter 15

Verse 15.100

दूर्वापामार्गभद्राणां तृलसीगन्धपूर्णयोः।
तमालाश्वत्थबिल्वानां शम्याः कुशपलाशयोः॥ 15.101 ॥