Śrīkoṣa
Chapter 15

Verse 15.103

अधमं क्रीतमर्चायां फलं दातुः प्रतिग्रहे।
पृथग्वा सह वा पिष्टैः सितास्रेन्दुरुगायसैः॥ 15.104 ॥