Śrīkoṣa
Chapter 15

Verse 15.105

धूपमाज्यादिसंयुक्तं शुभे पात्रे निवेदयेत्।
तैलेनाज्येन वा दीपं दारुस्रेहेन वाऽऽपदि॥ 15.106 ॥