Śrīkoṣa
Chapter 16

Verse 16.1

अथ वक्ष्यामि संक्षेपाद् बिम्बशुद्धिं यथाक्रमम्।
आचार्यं वरयेत् पूर्वं ततः कर्माणि कारयेत्॥ 16.1 ॥