Śrīkoṣa
Chapter 16

Verse 16.2

देवस्तु द्विविधो ज्ञेयः स्थावरो जङ्गमस्तथा।
प्रतिमा स्थावरो देव आचार्यो जङ्गमस्तथा॥ 16.2 ॥