Śrīkoṣa
Chapter 16

Verse 16.6

आचार्यः सर्वथा ग्राह्यः स्थापनादिषु यज्वना।
सर्वरोगोपशान्तेन भद्राकारेण धीमता॥ 16.6 ॥