Śrīkoṣa
Chapter 16

Verse 16.12

यजमानः शुचिर्भुत्वा पूजाद्रव्याणि सादयेत्।
प्रणवेन सकूर्चानि पात्राणि तु शुभानि च॥ 16.12 ॥