Śrīkoṣa
Chapter 16

Verse 16.13

वस्त्रकुण्डलयुग्मानि भूषणानि शुभानि च।
कूर्चसंस्कृततोयेन प्रोक्ष्योत्तानानि वै क्रमात्॥ 16.13 ॥