Śrīkoṣa
Chapter 16

Verse 16.14

कूर्चेषु प्रणवेनैव विन्यस्यार्ध्यादि योजयेत्।
कुशाग्रयवसिद्धार्थतिलमाषफलाक्षतैः॥ 16.14 ॥