Śrīkoṣa
Chapter 16

Verse 16.15

सक्षीरगन्धपुष्पैश्च योजयित्वाऽर्घ्यमर्चयेत्।
पाद्यमाचमनीयं च पात्रयोरन्ययोस्तथा॥ 16.15 ॥