Śrīkoṣa
Chapter 3

Verse 3.16

विविधाभरणा दीर्घा विविधायुधधारिणः।
मूर्धानश्चैव तस्योक्ता लसन्मकुटकुण्डलाः॥ 3.16 ॥