Śrīkoṣa
Chapter 16

Verse 16.17

सपवित्रैर्जलैः पादौ क्षलयेद्धृदयेन तु।
शिरसाऽऽचमनं दद्याच्छिखया चार्घ्यमेव च॥ 16.17 ॥