Śrīkoṣa
Chapter 16

Verse 16.18

वस्त्रयुग्मानि भूषाश्च शेषाभ्यां तु निवेदयेत्।
पायसं भोजयेत् साज्यं प्रणम्य विधिनाऽर्च्य च॥ 16.18 ॥