Śrīkoṣa
Chapter 3

Verse 3.17

सहस्रं पौरुषे सूक्ते पादाश्चाक्षीण्यनेकशः।
हिरण्यगर्भोऽनेकात्मा विमलः श्याम एव च॥ 3.17 ॥